Declension table of ?apūpāpihitā

Deva

FeminineSingularDualPlural
Nominativeapūpāpihitā apūpāpihite apūpāpihitāḥ
Vocativeapūpāpihite apūpāpihite apūpāpihitāḥ
Accusativeapūpāpihitām apūpāpihite apūpāpihitāḥ
Instrumentalapūpāpihitayā apūpāpihitābhyām apūpāpihitābhiḥ
Dativeapūpāpihitāyai apūpāpihitābhyām apūpāpihitābhyaḥ
Ablativeapūpāpihitāyāḥ apūpāpihitābhyām apūpāpihitābhyaḥ
Genitiveapūpāpihitāyāḥ apūpāpihitayoḥ apūpāpihitānām
Locativeapūpāpihitāyām apūpāpihitayoḥ apūpāpihitāsu

Adverb -apūpāpihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria