Declension table of ?apūpāpihita

Deva

NeuterSingularDualPlural
Nominativeapūpāpihitam apūpāpihite apūpāpihitāni
Vocativeapūpāpihita apūpāpihite apūpāpihitāni
Accusativeapūpāpihitam apūpāpihite apūpāpihitāni
Instrumentalapūpāpihitena apūpāpihitābhyām apūpāpihitaiḥ
Dativeapūpāpihitāya apūpāpihitābhyām apūpāpihitebhyaḥ
Ablativeapūpāpihitāt apūpāpihitābhyām apūpāpihitebhyaḥ
Genitiveapūpāpihitasya apūpāpihitayoḥ apūpāpihitānām
Locativeapūpāpihite apūpāpihitayoḥ apūpāpihiteṣu

Compound apūpāpihita -

Adverb -apūpāpihitam -apūpāpihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria