Declension table of ?apūpāpihita

Deva

MasculineSingularDualPlural
Nominativeapūpāpihitaḥ apūpāpihitau apūpāpihitāḥ
Vocativeapūpāpihita apūpāpihitau apūpāpihitāḥ
Accusativeapūpāpihitam apūpāpihitau apūpāpihitān
Instrumentalapūpāpihitena apūpāpihitābhyām apūpāpihitaiḥ apūpāpihitebhiḥ
Dativeapūpāpihitāya apūpāpihitābhyām apūpāpihitebhyaḥ
Ablativeapūpāpihitāt apūpāpihitābhyām apūpāpihitebhyaḥ
Genitiveapūpāpihitasya apūpāpihitayoḥ apūpāpihitānām
Locativeapūpāpihite apūpāpihitayoḥ apūpāpihiteṣu

Compound apūpāpihita -

Adverb -apūpāpihitam -apūpāpihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria