Declension table of ?apūjita

Deva

NeuterSingularDualPlural
Nominativeapūjitam apūjite apūjitāni
Vocativeapūjita apūjite apūjitāni
Accusativeapūjitam apūjite apūjitāni
Instrumentalapūjitena apūjitābhyām apūjitaiḥ
Dativeapūjitāya apūjitābhyām apūjitebhyaḥ
Ablativeapūjitāt apūjitābhyām apūjitebhyaḥ
Genitiveapūjitasya apūjitayoḥ apūjitānām
Locativeapūjite apūjitayoḥ apūjiteṣu

Compound apūjita -

Adverb -apūjitam -apūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria