Declension table of ?apūjita

Deva

MasculineSingularDualPlural
Nominativeapūjitaḥ apūjitau apūjitāḥ
Vocativeapūjita apūjitau apūjitāḥ
Accusativeapūjitam apūjitau apūjitān
Instrumentalapūjitena apūjitābhyām apūjitaiḥ apūjitebhiḥ
Dativeapūjitāya apūjitābhyām apūjitebhyaḥ
Ablativeapūjitāt apūjitābhyām apūjitebhyaḥ
Genitiveapūjitasya apūjitayoḥ apūjitānām
Locativeapūjite apūjitayoḥ apūjiteṣu

Compound apūjita -

Adverb -apūjitam -apūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria