Declension table of ?aputraka

Deva

NeuterSingularDualPlural
Nominativeaputrakam aputrake aputrakāṇi
Vocativeaputraka aputrake aputrakāṇi
Accusativeaputrakam aputrake aputrakāṇi
Instrumentalaputrakeṇa aputrakābhyām aputrakaiḥ
Dativeaputrakāya aputrakābhyām aputrakebhyaḥ
Ablativeaputrakāt aputrakābhyām aputrakebhyaḥ
Genitiveaputrakasya aputrakayoḥ aputrakāṇām
Locativeaputrake aputrakayoḥ aputrakeṣu

Compound aputraka -

Adverb -aputrakam -aputrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria