Declension table of ?aputraka

Deva

MasculineSingularDualPlural
Nominativeaputrakaḥ aputrakau aputrakāḥ
Vocativeaputraka aputrakau aputrakāḥ
Accusativeaputrakam aputrakau aputrakān
Instrumentalaputrakeṇa aputrakābhyām aputrakaiḥ aputrakebhiḥ
Dativeaputrakāya aputrakābhyām aputrakebhyaḥ
Ablativeaputrakāt aputrakābhyām aputrakebhyaḥ
Genitiveaputrakasya aputrakayoḥ aputrakāṇām
Locativeaputrake aputrakayoḥ aputrakeṣu

Compound aputraka -

Adverb -aputrakam -aputrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria