Declension table of ?apuruṣābhivīta

Deva

NeuterSingularDualPlural
Nominativeapuruṣābhivītam apuruṣābhivīte apuruṣābhivītāni
Vocativeapuruṣābhivīta apuruṣābhivīte apuruṣābhivītāni
Accusativeapuruṣābhivītam apuruṣābhivīte apuruṣābhivītāni
Instrumentalapuruṣābhivītena apuruṣābhivītābhyām apuruṣābhivītaiḥ
Dativeapuruṣābhivītāya apuruṣābhivītābhyām apuruṣābhivītebhyaḥ
Ablativeapuruṣābhivītāt apuruṣābhivītābhyām apuruṣābhivītebhyaḥ
Genitiveapuruṣābhivītasya apuruṣābhivītayoḥ apuruṣābhivītānām
Locativeapuruṣābhivīte apuruṣābhivītayoḥ apuruṣābhivīteṣu

Compound apuruṣābhivīta -

Adverb -apuruṣābhivītam -apuruṣābhivītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria