Declension table of ?apuruṣa

Deva

NeuterSingularDualPlural
Nominativeapuruṣam apuruṣe apuruṣāṇi
Vocativeapuruṣa apuruṣe apuruṣāṇi
Accusativeapuruṣam apuruṣe apuruṣāṇi
Instrumentalapuruṣeṇa apuruṣābhyām apuruṣaiḥ
Dativeapuruṣāya apuruṣābhyām apuruṣebhyaḥ
Ablativeapuruṣāt apuruṣābhyām apuruṣebhyaḥ
Genitiveapuruṣasya apuruṣayoḥ apuruṣāṇām
Locativeapuruṣe apuruṣayoḥ apuruṣeṣu

Compound apuruṣa -

Adverb -apuruṣam -apuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria