Declension table of ?apurohitā

Deva

FeminineSingularDualPlural
Nominativeapurohitā apurohite apurohitāḥ
Vocativeapurohite apurohite apurohitāḥ
Accusativeapurohitām apurohite apurohitāḥ
Instrumentalapurohitayā apurohitābhyām apurohitābhiḥ
Dativeapurohitāyai apurohitābhyām apurohitābhyaḥ
Ablativeapurohitāyāḥ apurohitābhyām apurohitābhyaḥ
Genitiveapurohitāyāḥ apurohitayoḥ apurohitānām
Locativeapurohitāyām apurohitayoḥ apurohitāsu

Adverb -apurohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria