Declension table of ?apurohita

Deva

MasculineSingularDualPlural
Nominativeapurohitaḥ apurohitau apurohitāḥ
Vocativeapurohita apurohitau apurohitāḥ
Accusativeapurohitam apurohitau apurohitān
Instrumentalapurohitena apurohitābhyām apurohitaiḥ apurohitebhiḥ
Dativeapurohitāya apurohitābhyām apurohitebhyaḥ
Ablativeapurohitāt apurohitābhyām apurohitebhyaḥ
Genitiveapurohitasya apurohitayoḥ apurohitānām
Locativeapurohite apurohitayoḥ apurohiteṣu

Compound apurohita -

Adverb -apurohitam -apurohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria