Declension table of ?apurogava

Deva

MasculineSingularDualPlural
Nominativeapurogavaḥ apurogavau apurogavāḥ
Vocativeapurogava apurogavau apurogavāḥ
Accusativeapurogavam apurogavau apurogavān
Instrumentalapurogaveṇa apurogavābhyām apurogavaiḥ apurogavebhiḥ
Dativeapurogavāya apurogavābhyām apurogavebhyaḥ
Ablativeapurogavāt apurogavābhyām apurogavebhyaḥ
Genitiveapurogavasya apurogavayoḥ apurogavāṇām
Locativeapurogave apurogavayoḥ apurogaveṣu

Compound apurogava -

Adverb -apurogavam -apurogavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria