Declension table of ?apurātana

Deva

MasculineSingularDualPlural
Nominativeapurātanaḥ apurātanau apurātanāḥ
Vocativeapurātana apurātanau apurātanāḥ
Accusativeapurātanam apurātanau apurātanān
Instrumentalapurātanena apurātanābhyām apurātanaiḥ apurātanebhiḥ
Dativeapurātanāya apurātanābhyām apurātanebhyaḥ
Ablativeapurātanāt apurātanābhyām apurātanebhyaḥ
Genitiveapurātanasya apurātanayoḥ apurātanānām
Locativeapurātane apurātanayoḥ apurātaneṣu

Compound apurātana -

Adverb -apurātanam -apurātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria