Declension table of ?apurāṇa

Deva

MasculineSingularDualPlural
Nominativeapurāṇaḥ apurāṇau apurāṇāḥ
Vocativeapurāṇa apurāṇau apurāṇāḥ
Accusativeapurāṇam apurāṇau apurāṇān
Instrumentalapurāṇena apurāṇābhyām apurāṇaiḥ apurāṇebhiḥ
Dativeapurāṇāya apurāṇābhyām apurāṇebhyaḥ
Ablativeapurāṇāt apurāṇābhyām apurāṇebhyaḥ
Genitiveapurāṇasya apurāṇayoḥ apurāṇānām
Locativeapurāṇe apurāṇayoḥ apurāṇeṣu

Compound apurāṇa -

Adverb -apurāṇam -apurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria