Declension table of ?apunaranvaya

Deva

MasculineSingularDualPlural
Nominativeapunaranvayaḥ apunaranvayau apunaranvayāḥ
Vocativeapunaranvaya apunaranvayau apunaranvayāḥ
Accusativeapunaranvayam apunaranvayau apunaranvayān
Instrumentalapunaranvayena apunaranvayābhyām apunaranvayaiḥ apunaranvayebhiḥ
Dativeapunaranvayāya apunaranvayābhyām apunaranvayebhyaḥ
Ablativeapunaranvayāt apunaranvayābhyām apunaranvayebhyaḥ
Genitiveapunaranvayasya apunaranvayayoḥ apunaranvayānām
Locativeapunaranvaye apunaranvayayoḥ apunaranvayeṣu

Compound apunaranvaya -

Adverb -apunaranvayam -apunaranvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria