Declension table of ?apunarābhāva

Deva

MasculineSingularDualPlural
Nominativeapunarābhāvaḥ apunarābhāvau apunarābhāvāḥ
Vocativeapunarābhāva apunarābhāvau apunarābhāvāḥ
Accusativeapunarābhāvam apunarābhāvau apunarābhāvān
Instrumentalapunarābhāveṇa apunarābhāvābhyām apunarābhāvaiḥ apunarābhāvebhiḥ
Dativeapunarābhāvāya apunarābhāvābhyām apunarābhāvebhyaḥ
Ablativeapunarābhāvāt apunarābhāvābhyām apunarābhāvebhyaḥ
Genitiveapunarābhāvasya apunarābhāvayoḥ apunarābhāvāṇām
Locativeapunarābhāve apunarābhāvayoḥ apunarābhāveṣu

Compound apunarābhāva -

Adverb -apunarābhāvam -apunarābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria