Declension table of ?apuṣpa

Deva

NeuterSingularDualPlural
Nominativeapuṣpam apuṣpe apuṣpāṇi
Vocativeapuṣpa apuṣpe apuṣpāṇi
Accusativeapuṣpam apuṣpe apuṣpāṇi
Instrumentalapuṣpeṇa apuṣpābhyām apuṣpaiḥ
Dativeapuṣpāya apuṣpābhyām apuṣpebhyaḥ
Ablativeapuṣpāt apuṣpābhyām apuṣpebhyaḥ
Genitiveapuṣpasya apuṣpayoḥ apuṣpāṇām
Locativeapuṣpe apuṣpayoḥ apuṣpeṣu

Compound apuṣpa -

Adverb -apuṣpam -apuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria