Declension table of ?apuṣkala

Deva

NeuterSingularDualPlural
Nominativeapuṣkalam apuṣkale apuṣkalāni
Vocativeapuṣkala apuṣkale apuṣkalāni
Accusativeapuṣkalam apuṣkale apuṣkalāni
Instrumentalapuṣkalena apuṣkalābhyām apuṣkalaiḥ
Dativeapuṣkalāya apuṣkalābhyām apuṣkalebhyaḥ
Ablativeapuṣkalāt apuṣkalābhyām apuṣkalebhyaḥ
Genitiveapuṣkalasya apuṣkalayoḥ apuṣkalānām
Locativeapuṣkale apuṣkalayoḥ apuṣkaleṣu

Compound apuṣkala -

Adverb -apuṣkalam -apuṣkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria