Declension table of ?apuṣkala

Deva

MasculineSingularDualPlural
Nominativeapuṣkalaḥ apuṣkalau apuṣkalāḥ
Vocativeapuṣkala apuṣkalau apuṣkalāḥ
Accusativeapuṣkalam apuṣkalau apuṣkalān
Instrumentalapuṣkalena apuṣkalābhyām apuṣkalaiḥ apuṣkalebhiḥ
Dativeapuṣkalāya apuṣkalābhyām apuṣkalebhyaḥ
Ablativeapuṣkalāt apuṣkalābhyām apuṣkalebhyaḥ
Genitiveapuṣkalasya apuṣkalayoḥ apuṣkalānām
Locativeapuṣkale apuṣkalayoḥ apuṣkaleṣu

Compound apuṣkala -

Adverb -apuṣkalam -apuṣkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria