Declension table of ?apuṣa

Deva

NeuterSingularDualPlural
Nominativeapuṣam apuṣe apuṣāṇi
Vocativeapuṣa apuṣe apuṣāṇi
Accusativeapuṣam apuṣe apuṣāṇi
Instrumentalapuṣeṇa apuṣābhyām apuṣaiḥ
Dativeapuṣāya apuṣābhyām apuṣebhyaḥ
Ablativeapuṣāt apuṣābhyām apuṣebhyaḥ
Genitiveapuṣasya apuṣayoḥ apuṣāṇām
Locativeapuṣe apuṣayoḥ apuṣeṣu

Compound apuṣa -

Adverb -apuṣam -apuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria