Declension table of ?apuṣṭa

Deva

MasculineSingularDualPlural
Nominativeapuṣṭaḥ apuṣṭau apuṣṭāḥ
Vocativeapuṣṭa apuṣṭau apuṣṭāḥ
Accusativeapuṣṭam apuṣṭau apuṣṭān
Instrumentalapuṣṭena apuṣṭābhyām apuṣṭaiḥ apuṣṭebhiḥ
Dativeapuṣṭāya apuṣṭābhyām apuṣṭebhyaḥ
Ablativeapuṣṭāt apuṣṭābhyām apuṣṭebhyaḥ
Genitiveapuṣṭasya apuṣṭayoḥ apuṣṭānām
Locativeapuṣṭe apuṣṭayoḥ apuṣṭeṣu

Compound apuṣṭa -

Adverb -apuṣṭam -apuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria