Declension table of ?apuṇyakṛtā

Deva

FeminineSingularDualPlural
Nominativeapuṇyakṛtā apuṇyakṛte apuṇyakṛtāḥ
Vocativeapuṇyakṛte apuṇyakṛte apuṇyakṛtāḥ
Accusativeapuṇyakṛtām apuṇyakṛte apuṇyakṛtāḥ
Instrumentalapuṇyakṛtayā apuṇyakṛtābhyām apuṇyakṛtābhiḥ
Dativeapuṇyakṛtāyai apuṇyakṛtābhyām apuṇyakṛtābhyaḥ
Ablativeapuṇyakṛtāyāḥ apuṇyakṛtābhyām apuṇyakṛtābhyaḥ
Genitiveapuṇyakṛtāyāḥ apuṇyakṛtayoḥ apuṇyakṛtānām
Locativeapuṇyakṛtāyām apuṇyakṛtayoḥ apuṇyakṛtāsu

Adverb -apuṇyakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria