Declension table of ?apuṇyakṛt

Deva

NeuterSingularDualPlural
Nominativeapuṇyakṛt apuṇyakṛtī apuṇyakṛnti
Vocativeapuṇyakṛt apuṇyakṛtī apuṇyakṛnti
Accusativeapuṇyakṛt apuṇyakṛtī apuṇyakṛnti
Instrumentalapuṇyakṛtā apuṇyakṛdbhyām apuṇyakṛdbhiḥ
Dativeapuṇyakṛte apuṇyakṛdbhyām apuṇyakṛdbhyaḥ
Ablativeapuṇyakṛtaḥ apuṇyakṛdbhyām apuṇyakṛdbhyaḥ
Genitiveapuṇyakṛtaḥ apuṇyakṛtoḥ apuṇyakṛtām
Locativeapuṇyakṛti apuṇyakṛtoḥ apuṇyakṛtsu

Compound apuṇyakṛt -

Adverb -apuṇyakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria