Declension table of ?aptya

Deva

NeuterSingularDualPlural
Nominativeaptyam aptye aptyāni
Vocativeaptya aptye aptyāni
Accusativeaptyam aptye aptyāni
Instrumentalaptyena aptyābhyām aptyaiḥ
Dativeaptyāya aptyābhyām aptyebhyaḥ
Ablativeaptyāt aptyābhyām aptyebhyaḥ
Genitiveaptyasya aptyayoḥ aptyānām
Locativeaptye aptyayoḥ aptyeṣu

Compound aptya -

Adverb -aptyam -aptyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria