Declension table of ?aptya

Deva

MasculineSingularDualPlural
Nominativeaptyaḥ aptyau aptyāḥ
Vocativeaptya aptyau aptyāḥ
Accusativeaptyam aptyau aptyān
Instrumentalaptyena aptyābhyām aptyaiḥ aptyebhiḥ
Dativeaptyāya aptyābhyām aptyebhyaḥ
Ablativeaptyāt aptyābhyām aptyebhyaḥ
Genitiveaptyasya aptyayoḥ aptyānām
Locativeaptye aptyayoḥ aptyeṣu

Compound aptya -

Adverb -aptyam -aptyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria