Declension table of ?aptur

Deva

MasculineSingularDualPlural
Nominativeaptūḥ apturau apturaḥ
Vocativeaptūḥ apturau apturaḥ
Accusativeapturam apturau apturaḥ
Instrumentalapturā aptūrbhyām aptūrbhiḥ
Dativeapture aptūrbhyām aptūrbhyaḥ
Ablativeapturaḥ aptūrbhyām aptūrbhyaḥ
Genitiveapturaḥ apturoḥ apturām
Locativeapturi apturoḥ aptūrṣu

Compound aptūr -

Adverb -aptūr

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria