Declension table of ?aptumat

Deva

MasculineSingularDualPlural
Nominativeaptumān aptumantau aptumantaḥ
Vocativeaptuman aptumantau aptumantaḥ
Accusativeaptumantam aptumantau aptumataḥ
Instrumentalaptumatā aptumadbhyām aptumadbhiḥ
Dativeaptumate aptumadbhyām aptumadbhyaḥ
Ablativeaptumataḥ aptumadbhyām aptumadbhyaḥ
Genitiveaptumataḥ aptumatoḥ aptumatām
Locativeaptumati aptumatoḥ aptumatsu

Compound aptumat -

Adverb -aptumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria