Declension table of ?aptu

Deva

NeuterSingularDualPlural
Nominativeaptu aptunī aptūni
Vocativeaptu aptunī aptūni
Accusativeaptu aptunī aptūni
Instrumentalaptunā aptubhyām aptubhiḥ
Dativeaptune aptubhyām aptubhyaḥ
Ablativeaptunaḥ aptubhyām aptubhyaḥ
Genitiveaptunaḥ aptunoḥ aptūnām
Locativeaptuni aptunoḥ aptuṣu

Compound aptu -

Adverb -aptu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria