Declension table of ?aptu

Deva

MasculineSingularDualPlural
Nominativeaptuḥ aptū aptavaḥ
Vocativeapto aptū aptavaḥ
Accusativeaptum aptū aptūn
Instrumentalaptunā aptubhyām aptubhiḥ
Dativeaptave aptubhyām aptubhyaḥ
Ablativeaptoḥ aptubhyām aptubhyaḥ
Genitiveaptoḥ aptvoḥ aptūnām
Locativeaptau aptvoḥ aptuṣu

Compound aptu -

Adverb -aptu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria