Declension table of ?apsujitā

Deva

FeminineSingularDualPlural
Nominativeapsujitā apsujite apsujitāḥ
Vocativeapsujite apsujite apsujitāḥ
Accusativeapsujitām apsujite apsujitāḥ
Instrumentalapsujitayā apsujitābhyām apsujitābhiḥ
Dativeapsujitāyai apsujitābhyām apsujitābhyaḥ
Ablativeapsujitāyāḥ apsujitābhyām apsujitābhyaḥ
Genitiveapsujitāyāḥ apsujitayoḥ apsujitānām
Locativeapsujitāyām apsujitayoḥ apsujitāsu

Adverb -apsujitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria