Declension table of ?apsavya

Deva

NeuterSingularDualPlural
Nominativeapsavyam apsavye apsavyāni
Vocativeapsavya apsavye apsavyāni
Accusativeapsavyam apsavye apsavyāni
Instrumentalapsavyena apsavyābhyām apsavyaiḥ
Dativeapsavyāya apsavyābhyām apsavyebhyaḥ
Ablativeapsavyāt apsavyābhyām apsavyebhyaḥ
Genitiveapsavyasya apsavyayoḥ apsavyānām
Locativeapsavye apsavyayoḥ apsavyeṣu

Compound apsavya -

Adverb -apsavyam -apsavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria