Declension table of ?apsarāyita

Deva

MasculineSingularDualPlural
Nominativeapsarāyitaḥ apsarāyitau apsarāyitāḥ
Vocativeapsarāyita apsarāyitau apsarāyitāḥ
Accusativeapsarāyitam apsarāyitau apsarāyitān
Instrumentalapsarāyitena apsarāyitābhyām apsarāyitaiḥ apsarāyitebhiḥ
Dativeapsarāyitāya apsarāyitābhyām apsarāyitebhyaḥ
Ablativeapsarāyitāt apsarāyitābhyām apsarāyitebhyaḥ
Genitiveapsarāyitasya apsarāyitayoḥ apsarāyitānām
Locativeapsarāyite apsarāyitayoḥ apsarāyiteṣu

Compound apsarāyita -

Adverb -apsarāyitam -apsarāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria