Declension table of ?apsarāpati

Deva

MasculineSingularDualPlural
Nominativeapsarāpatiḥ apsarāpatī apsarāpatayaḥ
Vocativeapsarāpate apsarāpatī apsarāpatayaḥ
Accusativeapsarāpatim apsarāpatī apsarāpatīn
Instrumentalapsarāpatinā apsarāpatibhyām apsarāpatibhiḥ
Dativeapsarāpataye apsarāpatibhyām apsarāpatibhyaḥ
Ablativeapsarāpateḥ apsarāpatibhyām apsarāpatibhyaḥ
Genitiveapsarāpateḥ apsarāpatyoḥ apsarāpatīnām
Locativeapsarāpatau apsarāpatyoḥ apsarāpatiṣu

Compound apsarāpati -

Adverb -apsarāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria