Declension table of ?aproditā

Deva

FeminineSingularDualPlural
Nominativeaproditā aprodite aproditāḥ
Vocativeaprodite aprodite aproditāḥ
Accusativeaproditām aprodite aproditāḥ
Instrumentalaproditayā aproditābhyām aproditābhiḥ
Dativeaproditāyai aproditābhyām aproditābhyaḥ
Ablativeaproditāyāḥ aproditābhyām aproditābhyaḥ
Genitiveaproditāyāḥ aproditayoḥ aproditānām
Locativeaproditāyām aproditayoḥ aproditāsu

Adverb -aproditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria