Declension table of ?aproṣita

Deva

MasculineSingularDualPlural
Nominativeaproṣitaḥ aproṣitau aproṣitāḥ
Vocativeaproṣita aproṣitau aproṣitāḥ
Accusativeaproṣitam aproṣitau aproṣitān
Instrumentalaproṣitena aproṣitābhyām aproṣitaiḥ aproṣitebhiḥ
Dativeaproṣitāya aproṣitābhyām aproṣitebhyaḥ
Ablativeaproṣitāt aproṣitābhyām aproṣitebhyaḥ
Genitiveaproṣitasya aproṣitayoḥ aproṣitānām
Locativeaproṣite aproṣitayoḥ aproṣiteṣu

Compound aproṣita -

Adverb -aproṣitam -aproṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria