Declension table of ?apriyavādinī

Deva

FeminineSingularDualPlural
Nominativeapriyavādinī apriyavādinyau apriyavādinyaḥ
Vocativeapriyavādini apriyavādinyau apriyavādinyaḥ
Accusativeapriyavādinīm apriyavādinyau apriyavādinīḥ
Instrumentalapriyavādinyā apriyavādinībhyām apriyavādinībhiḥ
Dativeapriyavādinyai apriyavādinībhyām apriyavādinībhyaḥ
Ablativeapriyavādinyāḥ apriyavādinībhyām apriyavādinībhyaḥ
Genitiveapriyavādinyāḥ apriyavādinyoḥ apriyavādinīnām
Locativeapriyavādinyām apriyavādinyoḥ apriyavādinīṣu

Compound apriyavādini - apriyavādinī -

Adverb -apriyavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria