Declension table of ?apriyakara

Deva

NeuterSingularDualPlural
Nominativeapriyakaram apriyakare apriyakarāṇi
Vocativeapriyakara apriyakare apriyakarāṇi
Accusativeapriyakaram apriyakare apriyakarāṇi
Instrumentalapriyakareṇa apriyakarābhyām apriyakaraiḥ
Dativeapriyakarāya apriyakarābhyām apriyakarebhyaḥ
Ablativeapriyakarāt apriyakarābhyām apriyakarebhyaḥ
Genitiveapriyakarasya apriyakarayoḥ apriyakarāṇām
Locativeapriyakare apriyakarayoḥ apriyakareṣu

Compound apriyakara -

Adverb -apriyakaram -apriyakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria