Declension table of ?apriyakara

Deva

MasculineSingularDualPlural
Nominativeapriyakaraḥ apriyakarau apriyakarāḥ
Vocativeapriyakara apriyakarau apriyakarāḥ
Accusativeapriyakaram apriyakarau apriyakarān
Instrumentalapriyakareṇa apriyakarābhyām apriyakaraiḥ apriyakarebhiḥ
Dativeapriyakarāya apriyakarābhyām apriyakarebhyaḥ
Ablativeapriyakarāt apriyakarābhyām apriyakarebhyaḥ
Genitiveapriyakarasya apriyakarayoḥ apriyakarāṇām
Locativeapriyakare apriyakarayoḥ apriyakareṣu

Compound apriyakara -

Adverb -apriyakaram -apriyakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria