Declension table of ?apriyabhāginī

Deva

FeminineSingularDualPlural
Nominativeapriyabhāginī apriyabhāginyau apriyabhāginyaḥ
Vocativeapriyabhāgini apriyabhāginyau apriyabhāginyaḥ
Accusativeapriyabhāginīm apriyabhāginyau apriyabhāginīḥ
Instrumentalapriyabhāginyā apriyabhāginībhyām apriyabhāginībhiḥ
Dativeapriyabhāginyai apriyabhāginībhyām apriyabhāginībhyaḥ
Ablativeapriyabhāginyāḥ apriyabhāginībhyām apriyabhāginībhyaḥ
Genitiveapriyabhāginyāḥ apriyabhāginyoḥ apriyabhāginīnām
Locativeapriyabhāginyām apriyabhāginyoḥ apriyabhāginīṣu

Compound apriyabhāgini - apriyabhāginī -

Adverb -apriyabhāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria