Declension table of ?apriyabhāgin

Deva

MasculineSingularDualPlural
Nominativeapriyabhāgī apriyabhāgiṇau apriyabhāgiṇaḥ
Vocativeapriyabhāgin apriyabhāgiṇau apriyabhāgiṇaḥ
Accusativeapriyabhāgiṇam apriyabhāgiṇau apriyabhāgiṇaḥ
Instrumentalapriyabhāgiṇā apriyabhāgibhyām apriyabhāgibhiḥ
Dativeapriyabhāgiṇe apriyabhāgibhyām apriyabhāgibhyaḥ
Ablativeapriyabhāgiṇaḥ apriyabhāgibhyām apriyabhāgibhyaḥ
Genitiveapriyabhāgiṇaḥ apriyabhāgiṇoḥ apriyabhāgiṇām
Locativeapriyabhāgiṇi apriyabhāgiṇoḥ apriyabhāgiṣu

Compound apriyabhāgi -

Adverb -apriyabhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria