Declension table of ?apriyaṃvadā

Deva

FeminineSingularDualPlural
Nominativeapriyaṃvadā apriyaṃvade apriyaṃvadāḥ
Vocativeapriyaṃvade apriyaṃvade apriyaṃvadāḥ
Accusativeapriyaṃvadām apriyaṃvade apriyaṃvadāḥ
Instrumentalapriyaṃvadayā apriyaṃvadābhyām apriyaṃvadābhiḥ
Dativeapriyaṃvadāyai apriyaṃvadābhyām apriyaṃvadābhyaḥ
Ablativeapriyaṃvadāyāḥ apriyaṃvadābhyām apriyaṃvadābhyaḥ
Genitiveapriyaṃvadāyāḥ apriyaṃvadayoḥ apriyaṃvadānām
Locativeapriyaṃvadāyām apriyaṃvadayoḥ apriyaṃvadāsu

Adverb -apriyaṃvadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria