Declension table of ?apriyaṃvada

Deva

MasculineSingularDualPlural
Nominativeapriyaṃvadaḥ apriyaṃvadau apriyaṃvadāḥ
Vocativeapriyaṃvada apriyaṃvadau apriyaṃvadāḥ
Accusativeapriyaṃvadam apriyaṃvadau apriyaṃvadān
Instrumentalapriyaṃvadena apriyaṃvadābhyām apriyaṃvadaiḥ apriyaṃvadebhiḥ
Dativeapriyaṃvadāya apriyaṃvadābhyām apriyaṃvadebhyaḥ
Ablativeapriyaṃvadāt apriyaṃvadābhyām apriyaṃvadebhyaḥ
Genitiveapriyaṃvadasya apriyaṃvadayoḥ apriyaṃvadānām
Locativeapriyaṃvade apriyaṃvadayoḥ apriyaṃvadeṣu

Compound apriyaṃvada -

Adverb -apriyaṃvadam -apriyaṃvadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria