Declension table of apriya

Deva

MasculineSingularDualPlural
Nominativeapriyaḥ apriyau apriyāḥ
Vocativeapriya apriyau apriyāḥ
Accusativeapriyam apriyau apriyān
Instrumentalapriyeṇa apriyābhyām apriyaiḥ apriyebhiḥ
Dativeapriyāya apriyābhyām apriyebhyaḥ
Ablativeapriyāt apriyābhyām apriyebhyaḥ
Genitiveapriyasya apriyayoḥ apriyāṇām
Locativeapriye apriyayoḥ apriyeṣu

Compound apriya -

Adverb -apriyam -apriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria