Declension table of ?apreta

Deva

MasculineSingularDualPlural
Nominativeapretaḥ apretau apretāḥ
Vocativeapreta apretau apretāḥ
Accusativeapretam apretau apretān
Instrumentalapretena apretābhyām apretaiḥ apretebhiḥ
Dativeapretāya apretābhyām apretebhyaḥ
Ablativeapretāt apretābhyām apretebhyaḥ
Genitiveapretasya apretayoḥ apretānām
Locativeaprete apretayoḥ apreteṣu

Compound apreta -

Adverb -apretam -apretāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria