Declension table of ?apraśasya

Deva

NeuterSingularDualPlural
Nominativeapraśasyam apraśasye apraśasyāni
Vocativeapraśasya apraśasye apraśasyāni
Accusativeapraśasyam apraśasye apraśasyāni
Instrumentalapraśasyena apraśasyābhyām apraśasyaiḥ
Dativeapraśasyāya apraśasyābhyām apraśasyebhyaḥ
Ablativeapraśasyāt apraśasyābhyām apraśasyebhyaḥ
Genitiveapraśasyasya apraśasyayoḥ apraśasyānām
Locativeapraśasye apraśasyayoḥ apraśasyeṣu

Compound apraśasya -

Adverb -apraśasyam -apraśasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria