Declension table of ?apraśasya

Deva

MasculineSingularDualPlural
Nominativeapraśasyaḥ apraśasyau apraśasyāḥ
Vocativeapraśasya apraśasyau apraśasyāḥ
Accusativeapraśasyam apraśasyau apraśasyān
Instrumentalapraśasyena apraśasyābhyām apraśasyaiḥ apraśasyebhiḥ
Dativeapraśasyāya apraśasyābhyām apraśasyebhyaḥ
Ablativeapraśasyāt apraśasyābhyām apraśasyebhyaḥ
Genitiveapraśasyasya apraśasyayoḥ apraśasyānām
Locativeapraśasye apraśasyayoḥ apraśasyeṣu

Compound apraśasya -

Adverb -apraśasyam -apraśasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria