Declension table of ?apraśasta

Deva

MasculineSingularDualPlural
Nominativeapraśastaḥ apraśastau apraśastāḥ
Vocativeapraśasta apraśastau apraśastāḥ
Accusativeapraśastam apraśastau apraśastān
Instrumentalapraśastena apraśastābhyām apraśastaiḥ apraśastebhiḥ
Dativeapraśastāya apraśastābhyām apraśastebhyaḥ
Ablativeapraśastāt apraśastābhyām apraśastebhyaḥ
Genitiveapraśastasya apraśastayoḥ apraśastānām
Locativeapraśaste apraśastayoḥ apraśasteṣu

Compound apraśasta -

Adverb -apraśastam -apraśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria