Declension table of ?apraśama

Deva

MasculineSingularDualPlural
Nominativeapraśamaḥ apraśamau apraśamāḥ
Vocativeapraśama apraśamau apraśamāḥ
Accusativeapraśamam apraśamau apraśamān
Instrumentalapraśamena apraśamābhyām apraśamaiḥ apraśamebhiḥ
Dativeapraśamāya apraśamābhyām apraśamebhyaḥ
Ablativeapraśamāt apraśamābhyām apraśamebhyaḥ
Genitiveapraśamasya apraśamayoḥ apraśamānām
Locativeapraśame apraśamayoḥ apraśameṣu

Compound apraśama -

Adverb -apraśamam -apraśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria