Declension table of ?aprayutvanā

Deva

FeminineSingularDualPlural
Nominativeaprayutvanā aprayutvane aprayutvanāḥ
Vocativeaprayutvane aprayutvane aprayutvanāḥ
Accusativeaprayutvanām aprayutvane aprayutvanāḥ
Instrumentalaprayutvanayā aprayutvanābhyām aprayutvanābhiḥ
Dativeaprayutvanāyai aprayutvanābhyām aprayutvanābhyaḥ
Ablativeaprayutvanāyāḥ aprayutvanābhyām aprayutvanābhyaḥ
Genitiveaprayutvanāyāḥ aprayutvanayoḥ aprayutvanānām
Locativeaprayutvanāyām aprayutvanayoḥ aprayutvanāsu

Adverb -aprayutvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria