Declension table of ?aprayutvan

Deva

NeuterSingularDualPlural
Nominativeaprayutva aprayutvnī aprayutvanī aprayutvāni
Vocativeaprayutvan aprayutva aprayutvnī aprayutvanī aprayutvāni
Accusativeaprayutva aprayutvnī aprayutvanī aprayutvāni
Instrumentalaprayutvanā aprayutvabhyām aprayutvabhiḥ
Dativeaprayutvane aprayutvabhyām aprayutvabhyaḥ
Ablativeaprayutvanaḥ aprayutvabhyām aprayutvabhyaḥ
Genitiveaprayutvanaḥ aprayutvanoḥ aprayutvanām
Locativeaprayutvani aprayutvanoḥ aprayutvasu

Compound aprayutva -

Adverb -aprayutva -aprayutvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria